Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra va indrāya mādanam iti madvatīr bhavanti // (1) Par.?
raso vai madaḥ // (2) Par.?
dhītevaiṣā yad rātriḥ pīḍiteva // (3) Par.?
nābhiṣunvanti // (4) Par.?
yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti // (5) Par.?
tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti // (6) Par.?
tāsu śāktyam // (7) Par.?
śāktyena vai śāktyāḥ paśūn avārundhata // (8) Par.?
tacchāktyasya śāktyatvam // (9) Par.?
tad etat paśavyaṃ sāma // (10) Par.?
ava paśūn runddhe bahupaśur bhavati ya evaṃ veda // (11) Par.?
śāktyā annādyakāmās tapo 'tapyanta // (12) Par.?
ta etat sāmāpaśyan // (13) Par.?
tenāstuvata // (14) Par.?
tato vai te 'nnādyam avārundhata // (15) Par.?
tasya vā etasyāsti yathaiva gaurīvitasyaivam // (16) Par.?
annaṃ vai gaurīvitam // (17) Par.?
annam u vai śvastanam // (18) Par.?
annam u ha vā idaṃ sarvam atiririce // (19) Par.?
atiriktevaiṣā yad rātriḥ // (20) Par.?
atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati // (21) Par.?
tat svāraṃ bhavati // (22) Par.?
prāṇo vai svaraḥ // (23) Par.?
annam u vai prāṇaḥ // (24) Par.?
tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma // (25) Par.?
avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (26) Par.?
yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate // (27) Par.?
Duration=0.046373128890991 secs.