Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tū na indra kṣumantam iti vaiṇavam // (1) Par.?
veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti // (2) Par.?
sa etat sāmāpaśyat // (3) Par.?
tenāstuta // (4) Par.?
tato vai so 'gryo mukhyo brahmavarcasy abhavat // (5) Par.?
agryo mukhyo brahmavarcasī bhavati ya evaṃ veda // (6) Par.?
yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate // (7) Par.?
tad v evācakṣata āpālam iti // (8) Par.?
apālā ha vā ātreyī tilakāvārucchvāsā pāpy āsa // (9) Par.?
sākāmayatāpa pāpaṃ varṇaṃ hanīyeti // (10) Par.?
saitat sāmāpaśyat // (11) Par.?
tenāstuta // (12) Par.?
sā tīrtham abhyavayatī somāṃśum avindat // (13) Par.?
taṃ samakhādat // (14) Par.?
tasyai ha grāvāṇa iva dantā ūduḥ // (15) Par.?
sa indra ādravad grāvāṇo vai vadantīti // (16) Par.?
sābhivyāharat // (17) Par.?
kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti // (18) Par.?
asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata // (19) Par.?
tam abravīt // (20) Par.?
asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti // (21) Par.?
anādriyamāṇa evait // (22) Par.?
tam abravīt // (23) Par.?
ā cana tvā cikitsāmo 'dhi cana tvā nemasīti // (24) Par.?
purā mā sarvayarcā parāstautīty apaparyāvartata // (25) Par.?
śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat // (26) Par.?
somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati // (27) Par.?
Duration=0.039961099624634 secs.