Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ hy anv ojaseti ghṛtaścunnidhanam // (1) Par.?
ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta // (2) Par.?
tat tasmād āhuḥ somasyevāṃśur āpyāyasveti // (3) Par.?
upadastevaiṣā yad rātriḥ // (4) Par.?
tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti // (5) Par.?
ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām // (6) Par.?
tāv akāmayetām anūtpateva svargaṃ lokam iti // (7) Par.?
tau tapo 'tapyetām // (8) Par.?
tāv ete sāmanī apaśyatām // (9) Par.?
tābhyām astuvātām // (10) Par.?
tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām // (11) Par.?
anto vai payasāṃ ghṛtam antaḥ svargo lokānām // (12) Par.?
anto vai rasānāṃ madhv antaḥ svargo lokānām // (13) Par.?
antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām // (14) Par.?
antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda // (15) Par.?
paśavo ha khalu vai ghṛtaścutaḥ // (16) Par.?
paśavo madhuścutaḥ // (17) Par.?
paśūn vāva tau tad etābhyām avārundhātām // (18) Par.?
tair u paśubhir iṣṭvā svargam eva lokam agacchatām // (19) Par.?
te ete paśavye svargye sāmanī // (20) Par.?
ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda // (21) Par.?
Duration=0.049952983856201 secs.