Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃdhistotra, sandhistotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti // (1) Par.?
ime vai lokā etāni sāmāni // (2) Par.?
ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat // (3) Par.?
tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti // (4) Par.?
prāṇavyānodānā ha khalu vā etāni sāmāni // (5) Par.?
prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat // (6) Par.?
tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti // (7) Par.?
atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ // (8) Par.?
prajāpatir vai vāmadevyam // (9) Par.?
prajāpatim eva tat svaram antata upayanti prajananāya // (10) Par.?
bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta // (11) Par.?
śrīr vai svargo lokaḥ // (12) Par.?
bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda // (13) Par.?
atho ha bhrātṛvyalokam eva nāvajahāti // (14) Par.?
bhrātṛvyabhājanam iva hy eṣā yad rātrī // (15) Par.?
rathantareṇa pratiṣṭhākāmaḥ stuvīta // (16) Par.?
pratiṣṭhā vai rathantaram // (17) Par.?
praty eva tiṣṭhati // (18) Par.?
gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta // (19) Par.?
brahma vai gāyatrī // (20) Par.?
brahmavarcasy eva bhavati // (21) Par.?
kakupsu puruṣakāmaḥ // (22) Par.?
puruṣo vai kakup // (23) Par.?
puruṣavān eva bhavati // (24) Par.?
uṣṇikṣu paśukāmaḥ // (25) Par.?
paśavo vā uṣṇik // (26) Par.?
paśumān eva bhavati // (27) Par.?
virāṭsv annādyakāmaḥ // (28) Par.?
annaṃ vai virāṭ // (29) Par.?
annāda eva bhavati // (30) Par.?
anuṣṭupsu pratiṣṭhākāmaḥ // (31) Par.?
pratiṣṭhā vā anuṣṭup // (32) Par.?
praty eva tiṣṭhati // (33) Par.?
paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti // (34) Par.?
yajño vai paṅktiḥ // (35) Par.?
punar evainaṃ yajña upanamati // (36) Par.?
triṣṭupsv ojaskāmo vīryakāmaḥ // (37) Par.?
ojo vai vīryaṃ triṣṭup // (38) Par.?
ojasvy eva vīryavān bhavati // (39) Par.?
jagatīṣu paśukāmaḥ // (40) Par.?
paśavo vai jagatī // (41) Par.?
paśumān eva bhavati // (42) Par.?
tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute // (43) Par.?
athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute // (44) Par.?
bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti // (45) Par.?
gāyatrī ca jagatī ca te dve bṛhatyau // (46) Par.?
uṣṇik ca triṣṭup ca te dve bṛhatyau // (47) Par.?
anuṣṭup ca paṅktiś ca te dve bṛhatyau // (48) Par.?
bṛhaty eva bṛhatī // (49) Par.?
tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai // (50) Par.?
Duration=0.14233708381653 secs.