UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14403
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ / (1.1)
Par.?
viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme // (1.2)
Par.?
vājo me sapta pradiśaś catasro vā parāvataḥ / (2.1)
Par.?
vājo mā viśvair devair dhanasātā ihāvatu // (2.2)
Par.?
vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti / (3.1)
Par.?
vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam // (3.2)
Par.?
vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti / (4.1)
Par.?
vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam // (4.2)
Par.?
saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ / (5.1)
Par.?
so 'haṃ vājaṃ saneyam agne // (5.2)
Par.?
payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ / (6.1) Par.?
payasvatīḥ pradiśaḥ santu mahyam // (6.2)
Par.?
Duration=0.05572509765625 secs.