Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃdhistotra, sandhistotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti // (1) Par.?
sa brūyāt prāṇā vai trivṛtaḥ // (2) Par.?
prāṇeṣv idaṃ sarvaṃ pratiṣṭhitam // (3) Par.?
prāṇā idaṃ sarvaṃ pratyudyacchanti // (4) Par.?
prāṇā idaṃ sarvaṃ prati prati // (5) Par.?
ime vai lokās trivṛtaḥ // (6) Par.?
eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam // (7) Par.?
ima idaṃ lokāḥ sarvaṃ pratyudyacchanti // (8) Par.?
ima idaṃ lokāḥ sarvaṃ prati prati // (9) Par.?
vāg vai rathantaram // (10) Par.?
vācīdaṃ sarvaṃ pratiṣṭhitam // (11) Par.?
vāg idaṃ sarvaṃ pratyudyacchati // (12) Par.?
vāg idaṃ sarvaṃ prati prati // (13) Par.?
iyaṃ vai rathantaram // (14) Par.?
asyām idaṃ sarvaṃ pratiṣṭhitam // (15) Par.?
iyam idaṃ sarvaṃ pratyudyacchati // (16) Par.?
iyam idaṃ sarvaṃ prati prati // (17) Par.?
tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti // (18) Par.?
Duration=0.044441938400269 secs.