Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti // (1) Par.?
sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti // (2) Par.?
atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti // (3) Par.?
eṣa ha vā ubhayatojyotir yajñakratur yad atirātraḥ // (4) Par.?
trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ // (5) Par.?
agnir vai pūrvas trivṛd āditya uttaraḥ // (6) Par.?
agninā vā ayaṃ loko jyotiṣmān ādityenāsau // (7) Par.?
ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda // (8) Par.?
tau vā etau brahma caiva kṣatraṃ ca // (9) Par.?
brahma vai trivṛt kṣatraṃ pañcadaśaḥ // (10) Par.?
tad etad brahma ca kṣatraṃ ca saṃdhāya rātriṃ vahataḥ // (11) Par.?
tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ // (12) Par.?
tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai // (13) Par.?
apa pāpmānaṃ hate ya evaṃ veda // (14) Par.?
tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati // (15) Par.?
atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai // (16) Par.?
prāṇo hi gāyatrī // (17) Par.?
sarvam āyur eti ya evaṃ veda // (18) Par.?
Duration=0.028214931488037 secs.