UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14428
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ / (1.1)
Par.?
jaghāna navatīr nava // (1.2)
Par.?
atrāha gor amanvata nāma tvaṣṭur apīcyam / (2.1)
Par.?
itthā candramaso gṛhe // (2.2)
Par.?
icchann aśvasya yañ śiraḥ parvateṣv apaśritam / (3.1)
Par.?
avindañ śaryaṇāvati // (3.2)
Par.?
indram id gāthino bṛhad indram arkebhir arkiṇaḥ / (4.1)
Par.?
indraṃ vāṇīr anūṣata // (4.2)
Par.?
indro dīrghāya cakṣasā ā sūryaṃ rohayad divi / (5.1)
Par.?
vi gobhir adrim airayat // (5.2)
Par.?
indrā id dharyoḥ sacā saṃmiślā ā vacoyujā / (6.1)
Par.?
indro vajrī hiraṇyayaḥ // (6.2)
Par.?
indra vājeṣu no 'va sahasrapradhaneṣu ca / (7.1)
Par.?
ugra ugrābhir ūtibhiḥ // (7.2)
Par.?
tam indraṃ vājayāmasi mahe vṛtrāya hantave / (8.1)
Par.?
sa vṛṣā vṛṣabho bhuvat // (8.2)
Par.?
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa bale hitaḥ / (9.1)
Par.?
dyumnī ślokī sa somyaḥ // (9.2) Par.?
girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ / (10.1)
Par.?
vavakṣa ugro astṛtaḥ // (10.2)
Par.?
Duration=0.082780838012695 secs.