Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres, prosody

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya vā etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam // (1) Par.?
tad etat svayaṃ sampannaṃ prātassavanam // (2) Par.?
gāyatram eva sarvam // (3) Par.?
atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup // (4) Par.?
tasyā etasyai kakubho 'ṣṭāviṃśatyakṣarāyai viṃśatim akṣarāṇi gāyatryām upadadhāti // (5) Par.?
sā triṣṭup sampadyate // (6) Par.?
atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti // (7) Par.?
sā triṣṭup sampadyate // (8) Par.?
triṣṭub eva triṣṭup // (9) Par.?
atha ṣaṭ chandāṃsi tṛtīyasavanaṃ gāyatry uṣṇikkakubhāv anuṣṭub jagatī bṛhatī // (10) Par.?
tasyā etasyai gāyatryai caturviṃśatyakṣarāyai viṃśatim akṣarāṇi kakubhy upadadhāti // (11) Par.?
sā jagatī sampadyate // (12) Par.?
atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti // (13) Par.?
sā dvātriṃśadakṣarānuṣṭup sampadyate // (14) Par.?
anuṣṭub evānuṣṭup // (15) Par.?
tāṃ dvedhā vyūhati // (16) Par.?
tasyai ṣoḍaśākṣarāṇy anuṣṭubhy upadadhāti // (17) Par.?
sā jagatī sampadyate // (18) Par.?
svayam eva parastāj jagatī // (19) Par.?
atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti // (20) Par.?
sā dvāpañcāśadakṣarā jagatī sampadyate // (21) Par.?
catvāry akṣarāṇi jagatīm atiyanti // (22) Par.?
ta eva catuṣpadāḥ paśavaḥ // (23) Par.?
atho stanā eva virājo dohaḥ // (24) Par.?
atho pratiṣṭhaiva // (25) Par.?
yathā catuṣpadī pratitiṣṭhet tathā // (26) Par.?
tad v atraivānuvyeti // (27) Par.?
na kiṃcanātiricyate // (28) Par.?
vāmadevyasya nyūne trīṇy upadadhāti // (29) Par.?
Duration=0.057703018188477 secs.