UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14433
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āyāhi suṣumā hi tā indra somaṃ pibā imam / (1.1)
Par.?
edaṃ barhiḥ sado mama // (1.2)
Par.?
ā tvā brahmayujā harī vahatām indra keśinā / (2.1)
Par.?
upa brahmāṇi naḥ śṛṇu // (2.2)
Par.?
brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ / (3.1)
Par.?
sutāvanto havāmahe // (3.2)
Par.?
abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ / (4.1)
Par.?
īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ / (4.2)
Par.?
na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate / (4.3)
Par.?
aśvāyanto maghavann indra vājino gavyantas tvā havāmahe // (4.4)
Par.?
tvām iddhi havāmahe sātā vājasya kāravaḥ / (5.1)
Par.?
tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ // (5.2)
Par.?
sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ / (6.1)
Par.?
gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe // (6.2)
Par.?
kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā / (7.1)
Par.?
kayā śaciṣṭhayā vṛtā // (7.2)
Par.?
kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ / (8.1)
Par.?
dṛḍhā cid āruje vasu // (8.2)
Par.?
abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām / (9.1)
Par.?
śataṃ bhavāsy ūtibhiḥ // (9.2)
Par.?
yajñāyajñā vo agnaye girāgirā ca dakṣase / (10.1) Par.?
prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam // (10.2)
Par.?
ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye / (11.1)
Par.?
bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām // (11.2)
Par.?
Duration=0.083906888961792 secs.