Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke // (1) Par.?
na haivaṃvit punar mriyate // (2) Par.?
tasya harṅmayāny asthāni bhavanti sāmamayāni māṃsāni // (3) Par.?
sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute // (4) Par.?
athaite daivī ca mānuṣī ca virājau // (5) Par.?
tayor eṣa etad ādityo 'dhyūḍhas tapati // (6) Par.?
catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau // (7) Par.?
eṣā daivī virāṭ // (8) Par.?
atha mānuṣī // (9) Par.?
catvāro 'ttāraṣ ṣaḍ ādyāḥ // (10) Par.?
brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ // (11) Par.?
gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ // (12) Par.?
etayor eṣa etad ādityo 'dhyūḍhas tapati // (13) Par.?
tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti // (14) Par.?
na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda // (15) Par.?
Duration=0.027792930603027 secs.