Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto garbhiṇīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt // (3.1) Par.?
viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate // (4.1) Par.?
navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam // (5.1) Par.?
jāte hi śithile kukṣau mukte hṛdayabandhane / (6.1) Par.?
saśūle jaghane nārī jñeyā sā tu prajāyinī // (6.2) Par.?
tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca // (7.1) Par.?
prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti // (8.1) Par.?
athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati // (9.1) Par.?
tatra pratilomam anulomayet // (10.1) Par.?
garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā // (11.1) Par.?
atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt // (12.1) Par.?
atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca // (13.1) Par.?
dhamanīnāṃ hṛdisthānāṃ vivṛtatvādanantaram / (14.1) Par.?
catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate // (14.2) Par.?
tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet // (15.1) Par.?
atha sūtikāṃ balātailābhyaktāṃ vātaharauṣadhaniṣkvāthenopacaret / (16.1) Par.?
saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt / (16.2) Par.?
viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram / (16.3) Par.?
tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya / (16.4) Par.?
anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke // (16.5) Par.?
dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā / (17.1) Par.?
ata ūrdhvaṃ snigdhenānnasaṃsargeṇopacaret // (17.2) Par.?
prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet // (18.1) Par.?
bhavataścātra / (19.1) Par.?
mithyācārāt sūtikāyā yo vyādhirupajāyate / (19.2) Par.?
sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt // (19.3) Par.?
tasmāt tāṃ deśakālau ca vyādhisātmyena karmaṇā / (20.1) Par.?
parīkṣyopacarennityamevaṃ nātyayamāpnuyāt // (20.2) Par.?
athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet // (21.1) Par.?
prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam / (22.1) Par.?
tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti // (22.2) Par.?
atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta // (23.1) Par.?
tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā // (24.1) Par.?
tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya / (25.1) Par.?
tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet / (25.2) Par.?
tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet // (25.3) Par.?
catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ / (26.1) Par.?
bhavantu subhage nityaṃ bālasya balavṛddhaye // (26.2) Par.?
payo 'mṛtarasaṃ pītvā kumāraste śubhānane / (27.1) Par.?
dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā // (27.2) Par.?
ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati // (28.1) Par.?
aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ / (29.1) Par.?
tasmād evaṃvidhānāṃ stanyaṃ na pāyayet // (29.2) Par.?
krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati / (30.1) Par.?
athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt // (30.2) Par.?
athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati / (31.1) Par.?
na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt // (31.2) Par.?
bhavanti cātra / (32.1) Par.?
dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā / (32.2) Par.?
doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati // (32.3) Par.?
mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ / (33.1) Par.?
dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ / (33.2) Par.?
bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet // (33.3) Par.?
aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate / (34.1) Par.?
muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi // (34.2) Par.?
nimīlitākṣo mūrdhasthe śiro roge na dhārayet / (35.1) Par.?
bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati // (35.2) Par.?
viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ / (36.1) Par.?
koṣṭhe doṣān vijānīyāt sarvatrasthāṃśca rodanaiḥ // (36.2) Par.?
teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ // (37.1) Par.?
tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti // (38.1) Par.?
yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante 'gadaṃkarāḥ / (39.1) Par.?
teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau // (39.2) Par.?
ekaṃ dve trīṇi cāhāni vātapittakaphajvare / (40.1) Par.?
stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ // (40.2) Par.?
na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau / (41.1) Par.?
virekabastivamanānyṛte kuryācca nātyayāt // (41.2) Par.?
mastuluṅgakṣayādyasya vāyustālvasthi nāmayet / (42.1) Par.?
tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam // (42.2) Par.?
pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā / (43.1) Par.?
vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām // (43.2) Par.?
mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ / (44.1) Par.?
gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām / (44.2) Par.?
rasāñjanaṃ viśeṣeṇa pānālepanayor hitam // (44.3) Par.?
kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti // (45.1) Par.?
bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati / (46.1) Par.?
vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet // (46.2) Par.?
nāśucau visṛjedbālaṃ nākāśe viṣame na ca / (47.1) Par.?
noṣmamārutavarṣeṣu rajodhūmodakeṣu ca // (47.2) Par.?
kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā / (48.1) Par.?
dadyād ā stanyaparyāpter bālānāṃ vīkṣya mātrayā // (48.2) Par.?
ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca // (49.1) Par.?
nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti // (50.1) Par.?
atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ // (51.1) Par.?
garbhādhāna
śaktimantaṃ cainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet // (52.1) Par.?
athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti // (53.1) Par.?
ūnaṣoḍaśavarṣāyām aprāptau pañcaviṃśatim / (54.1) Par.?
yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate // (54.2) Par.?
jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ / (55.1) Par.?
tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet // (55.2) Par.?
ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta / (56.1) Par.?
puruṣasyāpyevaṃvidhasya ta eva doṣāḥ sambhavanti // (56.2) Par.?
tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet / (57.1) Par.?
athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta / (57.2) Par.?
vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret / (57.3) Par.?
śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ // (57.4) Par.?
ata ūrdhvaṃ māsānumāsikaṃ vakṣyāmaḥ // (58.1) Par.?
madhukaṃ śākabījaṃ ca payasyā suradāru ca / (59.1) Par.?
aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī // (59.2) Par.?
vṛkṣādanī payasyā ca latā sotpalasārivā / (60.1) Par.?
anantā sārivā rāsnā padmā madhukam eva ca // (60.2) Par.?
bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam / (61.1) Par.?
pṛśniparṇī balā śigru śvadaṃṣṭrā madhuparṇikā // (61.2) Par.?
śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā / (62.1) Par.?
vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ / (62.2) Par.?
yathāsaṃkhyaṃ prayoktavyā garbhasrāve payoyutāḥ // (62.3) Par.?
kapitthabṛhatībilvapaṭolekṣunidigdhikā / (63.1) Par.?
mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame // (63.2) Par.?
navame madhukānantāpayasyāsārivāḥ pibet / (64.1) Par.?
kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam // (64.2) Par.?
sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca / (65.1) Par.?
evamāpyāyate garbhastīvrā ruk copaśāmyati // (65.2) Par.?
nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati // (66.1) Par.?
atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ // (67.1) Par.?
bhavanti cātra / (68.1) Par.?
sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā / (68.2) Par.?
matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam // (68.3) Par.?
arkapuṣpī madhughṛtaṃ cūrṇitaṃ kanakaṃ vacā / (69.1) Par.?
hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṃ madhu // (69.2) Par.?
catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi / (70.1) Par.?
kumārāṇāṃ vapurmedhābalabuddhivivardhanāḥ // (70.2) Par.?
Duration=0.21714615821838 secs.