Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta // (1) Par.?
agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam // (2) Par.?
agnir evāsmai tad vindati // (3) Par.?
amedhyo vā eṣa yaḥ sarvaṃ dadāti // (4) Par.?
tad dadhikrāvaivainaṃ medhyaṃ karoti // (5) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (6) Par.?
saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam // (7) Par.?
saṃvatsara evāsmai tad vindati // (8) Par.?
agnaye surabhimate 'ṣṭākapālaṃ nirvapet // (9) Par.?
abhiśasyamānaṃ yājayet // (10) Par.?
rathaprotaṃ vai dārbhyam abhyaśaṃsan // (11) Par.?
taṃ kaulakāvatī abrūtām // (12) Par.?
tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti // (13) Par.?
yatra grāmyasya paśor nopaśṛṇavas tad gaccha // (14) Par.?
yas tvā kaś copāyat tūṣṇīm evāsva // (15) Par.?
iti // (16) Par.?
taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti // (17) Par.?
tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām // (18) Par.?
tato vā enaṃ na paryavṛñjan // (19) Par.?
yam abhiśaṃseyus tam etayā yājayet // (20) Par.?
durabhi vā etam ārad yam abhiśaṃsanti // (21) Par.?
eṣā vā agner bheṣajā tanūr yat surabhiḥ // (22) Par.?
bheṣajam evāsmā akaḥ // (23) Par.?
surabhim enam akaḥ // (24) Par.?
śamayaty eva // (25) Par.?
agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu // (26) Par.?
pavamāna evainaṃ punāty agnir niṣṭapati // (27) Par.?
apūto vā eṣa yam abhiśaṃsanti // (28) Par.?
nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ // (29) Par.?
tad dadhikrāvaivainaṃ pāvayati // (30) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (31) Par.?
saṃvatsara evainaṃ svadayati // (32) Par.?
āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset // (33) Par.?
ṛddhyā evāgneyaḥ // (34) Par.?
agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan // (35) Par.?
vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti // (36) Par.?
tad vārtraghnam evaitat // (37) Par.?
indro vai vṛtrāya vajram udayacchat // (38) Par.?
taṃ dyāvāpṛthivī nānvamanyetām // (39) Par.?
tam etena bhāgadheyenānvamanyetām // (40) Par.?
yad dyāvāpṛthivīyaḥ // (41) Par.?
vajrasyānumatyai // (42) Par.?
atho anumatavajro 'sad iti // (43) Par.?
sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam // (44) Par.?
ṛddhyā evāgneyaḥ // (45) Par.?
agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan // (46) Par.?
sa ojasā vīryeṇa vyārdhyata // (47) Par.?
sa etam aindrāgnam apaśyat // (48) Par.?
tenaujo vīryam ātmann adhatta // (49) Par.?
ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti // (50) Par.?
ojo vīryam indrāgnī // (51) Par.?
ojasaivainaṃ vīryeṇa samardhayataḥ // (52) Par.?
atha yad dyāvāpṛthivīyaḥ // (53) Par.?
ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate // (54) Par.?
Duration=0.13884401321411 secs.