Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyaiṣa ślokaḥ // (1) Par.?
yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti // (2) Par.?
śakalo ha gaupāyano yajñaṃ mimāna iyāya // (3) Par.?
sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti // (4) Par.?
tad āhuḥ kuto yajñasyāṇiṣṭham iti // (5) Par.?
yato variṣṭham iti // (6) Par.?
kuto variṣṭham iti // (7) Par.?
yato 'ṇiṣṭham iti // (8) Par.?
bahiṣpavamānaṃ vāva prati yajño 'ṇiṣṭhaḥ // (9) Par.?
tad idaṃ pādāv avocat // (10) Par.?
pādau vai prati puruṣo 'ṇiṣṭhaḥ // (11) Par.?
tad v eva variṣṭhaḥ // (12) Par.?
padbhyāṃ hy eti // (13) Par.?
kuto variṣṭha iti // (14) Par.?
yato 'ṇiṣṭha iti // (15) Par.?
yajñāyajñīyaṃ vāva prati yajño 'ṇiṣṭhaḥ // (16) Par.?
tad idaṃ śiro 'vocat // (17) Par.?
śiro vai prati puruṣo 'ṇiṣṭhaḥ // (18) Par.?
tad v eva variṣṭhaḥ // (19) Par.?
akṣibhyāṃ hi paśyann eti // (20) Par.?
tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ // (21) Par.?
yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti // (22) Par.?
ūrdhvaś ca ha vai yajñas tāyate 'rvāṅ ca // (23) Par.?
atho ha tiryaṅ // (24) Par.?
tad yat pṛccheyuḥ kadriyaṅ yajña iti // (25) Par.?
ūrdhva iti brūyāt // (26) Par.?
atho arvāṅ iti // (27) Par.?
atho tiryaṅṅ iti // (28) Par.?
sarvā eva diśa iti brūyāt // (29) Par.?
sarvā u ha vai diśa evaṃvido yajñas tato bhavati // (30) Par.?
kurupañcālā ha brahmodyam ūdire // (31) Par.?
te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ // (32) Par.?
te hocur asminn u eva no vijayo 'dhy astv iti // (33) Par.?
te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti // (34) Par.?
taddha na pratyūcuḥ // (35) Par.?
sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye // (36) Par.?
tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati // (37) Par.?
tasmād imam anukthyaṃ santaṃ vibhūtīti // (38) Par.?
tena ha jigyuḥ // (39) Par.?
Duration=0.069259881973267 secs.