UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13707
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta // (1)
Par.?
agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam // (2)
Par.?
agnir evāsmai tad vindati // (3)
Par.?
amedhyo vā eṣa yaḥ sarvaṃ dadāti // (4)
Par.?
tad dadhikrāvaivainaṃ medhyaṃ karoti // (5)
Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (6)
Par.?
saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam // (7)
Par.?
saṃvatsara evāsmai tad vindati // (8)
Par.?
agnaye surabhimate 'ṣṭākapālaṃ nirvapet // (9)
Par.?
abhiśasyamānaṃ yājayet // (10)
Par.?
rathaprotaṃ vai dārbhyam abhyaśaṃsan // (11)
Par.?
taṃ kaulakāvatī abrūtām // (12)
Par.?
tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti // (13)
Par.?
yatra grāmyasya paśor nopaśṛṇavas tad gaccha // (14)
Par.?
yas tvā kaś copāyat tūṣṇīm evāsva // (15)
Par.?
taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti // (17)
Par.?
tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām // (18)
Par.?
tato vā enaṃ na paryavṛñjan // (19)
Par.?
yam abhiśaṃseyus tam etayā yājayet // (20)
Par.?
durabhi vā etam ārad yam abhiśaṃsanti // (21)
Par.?
eṣā vā agner bheṣajā tanūr yat surabhiḥ // (22)
Par.?
bheṣajam evāsmā akaḥ // (23)
Par.?
surabhim enam akaḥ // (24)
Par.?
śamayaty eva // (25)
Par.?
agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu // (26)
Par.?
pavamāna evainaṃ punāty agnir niṣṭapati // (27)
Par.?
apūto vā eṣa yam abhiśaṃsanti // (28)
Par.?
nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ // (29)
Par.?
tad dadhikrāvaivainaṃ pāvayati // (30)
Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (31)
Par.?
saṃvatsara evainaṃ svadayati // (32)
Par.?
āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset // (33) Par.?
ṛddhyā evāgneyaḥ // (34)
Par.?
agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan // (35)
Par.?
vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti // (36)
Par.?
tad vārtraghnam evaitat // (37)
Par.?
indro vai vṛtrāya vajram udayacchat // (38)
Par.?
taṃ dyāvāpṛthivī nānvamanyetām // (39)
Par.?
tam etena bhāgadheyenānvamanyetām // (40)
Par.?
yad dyāvāpṛthivīyaḥ // (41)
Par.?
vajrasyānumatyai // (42)
Par.?
atho anumatavajro 'sad iti // (43)
Par.?
sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam // (44)
Par.?
ṛddhyā evāgneyaḥ // (45)
Par.?
agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan // (46)
Par.?
sa ojasā vīryeṇa vyārdhyata // (47)
Par.?
sa etam aindrāgnam apaśyat // (48)
Par.?
tenaujo vīryam ātmann adhatta // (49)
Par.?
ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti // (50)
Par.?
ojo vīryam indrāgnī // (51)
Par.?
ojasaivainaṃ vīryeṇa samardhayataḥ // (52)
Par.?
atha yad dyāvāpṛthivīyaḥ // (53)
Par.?
ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate // (54)
Par.?
Duration=0.15458011627197 secs.