Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat // (1) Par.?
tad yan mithunāj jāyate tad asmai lokāya jāyate // (2) Par.?
atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate // (3) Par.?
yajño vai yajamānaḥ // (4) Par.?
yajñaḥ somo rājā // (5) Par.?
tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti // (6) Par.?
prajāpatir eṣa yad udgātā // (7) Par.?
sa tvaṣṭā // (8) Par.?
sa retasaḥ sektā // (9) Par.?
sa rūpāṇāṃ vikartā // (10) Par.?
sa yad bahiṣpavamāne retasyāṃ gāyati yajamānam eva tad reto bhūtaṃ siñcati // (11) Par.?
yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam // (12) Par.?
yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi // (13) Par.?
ṛcaṃ sāmnābhiliptāṃ gāyati // (14) Par.?
tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate // (15) Par.?
tasyāṃ na hiṃkuryāt // (16) Par.?
yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt // (17) Par.?
yo hi tad api vālena vīyāt sa evainad vicchindyāt // (18) Par.?
tām adhīyan gāyet // (19) Par.?
yad anadhīyan gāyed aretaskā garbhā jāyeran // (20) Par.?
aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante // (21) Par.?
Duration=0.05630898475647 secs.