Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti // (1) Par.?
tasmād vigeyā iti // (2) Par.?
yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante // (3) Par.?
atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ // (4) Par.?
ekāpacchādevāhasmāsata ekaśakaṭevāvaśehasmadamayitvā satyayajñaḥ pauluṣir yāti // (5) Par.?
atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante // (6) Par.?
gāyatrīṃ purastād gāyati gāyatrīm upariṣṭāt // (7) Par.?
brahma vai gāyatrī // (8) Par.?
brahmaṇaiva tad etāny ubhayataś śilpāni parigṛhṇāti // (9) Par.?
brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda // (10) Par.?
na vigeyā ity āhuḥ pañcālāḥ // (11) Par.?
svayaṃvigītā vā etā yaddhuraḥ // (12) Par.?
anusavanaṃ vā etā vigāyann abhyārohati // (13) Par.?
atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti // (14) Par.?
atho ye rāṣṭre vyavabhindāne tiṣṭhata iti // (15) Par.?
Duration=0.036456108093262 secs.