Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam // (1) Par.?
tad evānuṣṭub anvāyattā // (2) Par.?
sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati // (3) Par.?
so 'syāditsata upajihīrṣate // (4) Par.?
atho asyaiva tat // (5) Par.?
sve 'nu hy enam ābhajati // (6) Par.?
atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati // (7) Par.?
so 'syāditsata upajihīrṣate // (8) Par.?
atho asyaiva tat // (9) Par.?
sve 'nu hy enam ābhajati // (10) Par.?
atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati // (11) Par.?
so 'syāditsata upajihīrṣate // (12) Par.?
atho asyaiva tat // (13) Par.?
sve 'nu hy enam ābhajati // (14) Par.?
tad evānuṣṭub anvāyattā // (15) Par.?
atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati // (16) Par.?
so 'syāditsata upajihīrṣate // (17) Par.?
atho asyaiva tat // (18) Par.?
sve 'nu hy enam ābhajati // (19) Par.?
yady āvṛṅ nāthopavaṃke naiva lipsate // (20) Par.?
tasmān na vigeyā iti // (21) Par.?
yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante // (22) Par.?
atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ // (23) Par.?
Duration=0.084906816482544 secs.