UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13711
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarann abhicaryamāṇo vā // (1)
Par.?
sarasvatīm apy ājyasya yajet // (2)
Par.?
agnir vai sarvā devatāḥ // (3)
Par.?
devatābhir evāsya devatāḥ praticarati // (4)
Par.?
viṣṇur yajñaḥ // (5)
Par.?
yajñena yajñam // (6)
Par.?
vāk sarasvatī // (7)
Par.?
tad abhicaryābhiprāyukta // (9)
Par.?
atho praticaryāty eva prāyukta // (10)
Par.?
āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ // (11)
Par.?
agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām // (12)
Par.?
etau vai cakṣuṣaḥ pradātārau // (13)
Par.?
tā eva bhāgadheyenopāsarat // (14)
Par.?
tā asmai cakṣuḥ prayacchataḥ // (15)
Par.?
dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ // (16)
Par.?
tan mithunam // (17)
Par.?
mithunaṃ cakṣuḥ // (18)
Par.?
mithunenaivāsmai mithunaṃ cakṣur janayataḥ // (19)
Par.?
payo vai ghṛtam // (20)
Par.?
payaś cakṣuḥ // (21)
Par.?
payasaivāsmai payaś cakṣur janayataḥ // (22)
Par.?
tejo vai ghṛtam // (23)
Par.?
tejaś cakṣuḥ // (24)
Par.?
tejasaivāsmai tejaś cakṣur janayataḥ // (25)
Par.?
hiraṇyaṃ dadāti // (26)
Par.?
āyur vai hiraṇyam // (27)
Par.?
āyuś cakṣuḥ // (28)
Par.?
āyuṣaivāsmā āyuś cakṣur dadhāti // (29)
Par.?
śatamānaṃ bhavati // (30)
Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (31)
Par.?
āyur eva vīryam āpnoti // (32)
Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicaryamāṇaḥ // (33)
Par.?
agnir vai sarvā devatāḥ // (34)
Par.?
viṣṇur yajñaḥ // (35)
Par.?
devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati // (36)
Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme // (37)
Par.?
sarasvatīm apy ājyasya yajet // (38)
Par.?
agnir vai sarvā devatāḥ // (39)
Par.?
devatābhir evāsya devatāḥ praṇudate // (40)
Par.?
viṣṇur yajñaḥ // (41)
Par.?
yajñena yajñam // (42)
Par.?
vāk sarasvatī // (43)
Par.?
yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām // (45)
Par.?
samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte // (46)
Par.?
āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta // (47) Par.?
agnir vai sarvā devatāḥ // (48)
Par.?
devatābhir evāsya devatā āpnoti // (49)
Par.?
viṣṇur yajñaḥ // (50)
Par.?
yajñena yajñam // (51)
Par.?
vāk sarasvatī // (52)
Par.?
brahma bṛhaspatiḥ // (54)
Par.?
brahmaṇaivāsya brahmāpnoti // (55)
Par.?
kapālaiś chandāṃsi // (56)
Par.?
puroḍāśaiḥ savanāni // (57)
Par.?
maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vā // (58)
Par.?
anūbandhyām evaitenāpnoti // (59)
Par.?
saiṣādhvarakalpeṣṭiḥ // (60)
Par.?
yajñam evaitayāpnoti // (61)
Par.?
Duration=0.22974300384521 secs.