Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te ha vai te tathaikaikenaivāsuḥ // (1) Par.?
atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati // (2) Par.?
tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti // (3) Par.?
retasyāṃ ha vai sa tad uvāca // (4) Par.?
yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ // (5) Par.?
annaṃ tat // (6) Par.?
dhurām alaṃkaraṇam // (7) Par.?
surabhir gandho gāyatryai // (8) Par.?
darśanīyas triṣṭubhaḥ // (9) Par.?
śravaṇīyo jagatyai // (10) Par.?
yadaiva vācā puṇyaṃ vadati tad anuṣṭubhaḥ // (11) Par.?
sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati // (12) Par.?
tā enam annādyamānā annādaṃ śreṣṭhaṃ svānāṃ kurvanti // (13) Par.?
annādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (14) Par.?
Duration=0.03066086769104 secs.