Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati // (1) Par.?
sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet // (2) Par.?
yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat // (3) Par.?
atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat // (4) Par.?
tad u hātraiva yajñasya samṛddhaṃ ca vyṛddhaṃ ca vijñāyate // (5) Par.?
atihāryā ha vā eṣā yat pavamānāḥ // (6) Par.?
yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai // (7) Par.?
atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati // (8) Par.?
evam iva vai pavamānā upacaryāḥ // (9) Par.?
tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti // (10) Par.?
sa brūyāt prāṇā vai pavamānāḥ // (11) Par.?
prāṇā u pāvamānyaḥ // (12) Par.?
tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti // (13) Par.?
tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra // (14) Par.?
Duration=0.040462017059326 secs.