Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ // (1) Par.?
yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti // (2) Par.?
yadi ha śucir bhavati bhakṣayanti // (3) Par.?
yady aśuciḥ prekṣayanti // (4) Par.?
taddhāpi paṇāyyaṃ yasya prekṣyaivāyan // (5) Par.?
yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati // (6) Par.?
brāhmaṇo ha vāva devānāṃ pātram // (7) Par.?
pātryaḥ svānāṃ bhavati ya evaṃ veda // (8) Par.?
tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti // (9) Par.?
tasmād u ha brāhmaṇena śuddhenaiva śucinā bubhūṣitavyam // (10) Par.?
Duration=0.018244028091431 secs.