UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11934
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yat tvā kruddhaḥ parovapa manyunā sumanastara / (1.1)
Par.?
sukalpam agne tat tava punas tvoddīpayāmasi // (1.2)
Par.?
yat te manyuparoptasya pṛthivīm anudadhvase / (2.1)
Par.?
ādityā viśve tad devā vasavaḥ punar ābharan // (2.2)
Par.?
yat te bhāmena
vicakarānīśāno hṛdas pari / (3.1)
Par.?
punas tad indraś cāgniś ca vasavaḥ samacīkᄆpan // (3.2) Par.?
punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne / (4.1)
Par.?
ghṛtena tvaṃ tanvaṃ vardhayasva rāyaspoṣā yajamānaṃ sacantām // (4.2)
Par.?
p. I,109
trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante / (5.1)
Par.?
tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān // (5.2)
Par.?
mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu / (6.1)
Par.?
imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ // (6.2)
Par.?
bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu / (7.1)
Par.?
yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena // (7.2)
Par.?
agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa // (8.1)
Par.?
agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ / (9.1)
Par.?
athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi // (9.2)
Par.?
punar ūrjā nivartasva punar agna iṣāyuṣā / (10.1)
Par.?
punar naḥ pāhy aṃhasaḥ // (10.2)
Par.?
p. I,110
saha rayyā nivartasvāgne pinvasva dhārayā / (11.1)
Par.?
viśvapsnyā viśvatas pari // (11.2)
Par.?
salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv
āsuvadhvam ādityebhyaḥ svāhā // (12.1)
Par.?
Duration=0.15147089958191 secs.