Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha // (1) Par.?
sa ha sthavirataro 'hīnā āsa kumārataraḥ keśī // (2) Par.?
taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti // (3) Par.?
sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti // (4) Par.?
taṃ hāṃsraṃ viveda // (5) Par.?
sa ha kṛpayāṃcakre // (6) Par.?
taṃ hovāca mā kṛpayathāḥ // (7) Par.?
yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ // (8) Par.?
api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti // (9) Par.?
sa hovāca naitat keśin rājanyakāmyā // (10) Par.?
brahmacaryam eva vai mā tad anusaṃsmṛtyāṃsram avidat // (11) Par.?
cacāra vai brahmacaryam // (12) Par.?
upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti // (13) Par.?
evam evaitad anusaṃsmṛtyāṃsram avidad iti // (14) Par.?
sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca // (15) Par.?
aṣṭākṣarā gāyatrī // (16) Par.?
ekādaśākṣarā triṣṭup // (17) Par.?
dvādaśākṣarā jagatī // (18) Par.?
vāg iti yajñāyajñīyasya nidhanam // (19) Par.?
tad dvātriṃśat // (20) Par.?
dvātriṃśadakṣarānuṣṭup // (21) Par.?
etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca // (22) Par.?
bṛhatīṃ paśūn iti // (23) Par.?
yā vā anuṣṭup sā bṛhatī // (24) Par.?
catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat // (25) Par.?
yajñam iti // (26) Par.?
yo hy eva paśumān bhavati taṃ yajña upanamati // (27) Par.?
svargaṃ lokam iti // (28) Par.?
bṛhatī hy eva svargo lokaḥ // (29) Par.?
atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti // (30) Par.?
taddha na pratyuvāca // (31) Par.?
tena hainaṃ jigāya // (32) Par.?
sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti // (33) Par.?
Duration=0.09856390953064 secs.