Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāny etāni nidhanāni na samarpayet // (1) Par.?
na svāre saha kuryāt // (2) Par.?
prāṇaḥ svaraḥ // (3) Par.?
prāṇena tat prāṇaṃ samarpayet // (4) Par.?
pramāyuko yajamānaḥ syāt // (5) Par.?
yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet // (6) Par.?
mahāsaṃgrāmas tasminn ardhe saṃnidhīyeta // (7) Par.?
daṇḍa udgātāram ṛcched iṣur yajamānam // (8) Par.?
yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet // (9) Par.?
mahādevas tasyārdhasya paśūñchamayet // (10) Par.?
sarvajyānim udgātā jīyeta // (11) Par.?
avṛttiṃ yajamāno nīyāt // (12) Par.?
yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt // (13) Par.?
eṣa ha vā antyo mṛtyur yad ahaṃnaṃṣṭraḥ // (14) Par.?
Duration=0.048902988433838 secs.