UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13990
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevaṃ caruṃ nirvaped bhrātṛvyavān // (1)
Par.?
devāś ca vā asurāś cāspardhanta // (2)
Par.?
te devāḥ saṃgrahaṇenāyajanta // (3)
Par.?
te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan // (4)
Par.?
manāṃsi vāvaiṣāṃ tat samagṛhṇan // (5)
Par.?
te 'manasaḥ parābhavan // (6)
Par.?
bhrātṛvyavān yajeta // (7)
Par.?
manograhaṇaṃ vā etat // (8)
Par.?
manāṃsi vā etad bhrātṛvyāṇāṃ saṃgṛhṇāti // (9)
Par.?
te 'manasaḥ parābhavanti // (10)
Par.?
grāmakāmo yajeta // (11)
Par.?
manograhaṇaṃ vā etat // (12)
Par.?
manāṃsi vā etat sajātānāṃ saṃgṛhṇāti // (13)
Par.?
te 'smān manogṛhītā nāpayanti // (14)
Par.?
sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ // (15)
Par.?
yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti // (16)
Par.?
te 'smān manogṛhītā nāpayanti // (17)
Par.?
āmanena juhoti // (18)
Par.?
āmanasa evainān karoti // (19)
Par.?
āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā // (20)
Par.?
te māṃ kāmayantāṃ hṛdā // (21)
Par.?
tān mā āmanasas kṛdhi svāhā // (22)
Par.?
āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā // (23)
Par.?
te māṃ kāmayantāṃ hṛdā // (24)
Par.?
tān mā āmanasas kṛdhi svāhā // (25)
Par.?
āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā // (26)
Par.?
tā māṃ kāmayantāṃ hṛdā // (27)
Par.?
tā mā āmanasas kṛdhi svāhā // (28)
Par.?
āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā // (29)
Par.?
te māṃ kāmayantāṃ hṛdā // (30)
Par.?
tān mā āmanasas kṛdhi svāhā // (31)
Par.?
ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva // (32)
Par.?
tair ātmānam abhisaṃyuṅkte // (33)
Par.?
tair bhavati // (34)
Par.?
pṛṣatī gaur dhenur dakṣiṇā // (35)
Par.?
sā hi vaiśvadevī // (36)
Par.?
atha yad vaiśvadevīṣṭiḥ // (37)
Par.?
vaiśvadevīr vā imāḥ prajāḥ // (38)
Par.?
tā evāvārunddha // (39)
Par.?
tā ādyā akṛta // (40)
Par.?
bahirātmaṃ vai prayājānuyājāḥ // (41)
Par.?
ātmā devatā // (42)
Par.?
yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta // (43)
Par.?
atha yan madhyato juhoti // (44)
Par.?
madhyata eva sajātān ātman dhatte // (45)
Par.?
yadi kāmayeta tājag eyuḥ // (46)
Par.?
tājak pareyur iti dārumayeṇa juhuyāt // (47)
Par.?
carācarā hi vanaspatayaḥ // (48)
Par.?
yadi kāmayeta dhruvāḥ syuḥ // (49)
Par.?
kṛcchrād eyur iti mṛnmayena juhuyāt // (50)
Par.?
dhruvā hīyam // (51)
Par.?
dhruvas tvaṃ deveṣv edhi // (53)
Par.?
dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (54)
Par.?
ugras tvaṃ deveṣv edhi // (56)
Par.?
ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (57)
Par.?
abhibhūr asi // (58)
Par.?
abhibhūs tvaṃ deveṣv edhi // (59)
Par.?
abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (60)
Par.?
paribhūr asi // (61)
Par.?
paribhūs tvaṃ deveṣv edhi // (62)
Par.?
paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (63) Par.?
sūris tvaṃ deveṣv edhi // (65)
Par.?
sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit // (66)
Par.?
ete vai sajātāḥ // (67)
Par.?
tān asmin dadhāti // (68)
Par.?
tān asmād anapakramiṇaḥ karoti // (69)
Par.?
Duration=0.20351886749268 secs.