Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāṅnidhanaṃ yajñāyajñīyam antataḥ kriyate // (1) Par.?
tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte // (2) Par.?
na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda // (3) Par.?
no hi vācaḥ pramayo 'sti // (4) Par.?
marutvan madhyaṃdinān nāntariyāt // (5) Par.?
tena hi sa rūpī tena vīryavān // (6) Par.?
gāyatrīṣu rathantarasāmnaḥ kuryāt triṣṭupsu bṛhatsāmnaḥ // (7) Par.?
triṇidhanaṃ bṛhatyām uttamaṃ karoti // (8) Par.?
yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati // (9) Par.?
madvad andhasvad ārbhavān nāntariyāt // (10) Par.?
tena hi sa rūpī tena vīryavān // (11) Par.?
gāyatrīṣu rathantarasāmnaḥ kuryād anuṣṭupsu bṛhatsāmnaḥ // (12) Par.?
aiḍaṃ madhyenidhanam anuṣṭubhy uttamaṃ karoti // (13) Par.?
yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati // (14) Par.?
tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti // (15) Par.?
atha ha vai naikarce gāyatraṃ kuryāt // (16) Par.?
aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt // (17) Par.?
ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ // (18) Par.?
no tu tṛcaikarcaṃ nāma // (19) Par.?
na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma // (20) Par.?
Duration=0.060174942016602 secs.