UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12263
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaḥ kāmayeta sarvo me yajñaḥ syāt sarasā iti sa etās tisro vaśā ālabheta / (1.1)
Par.?
yajñasya sarvatvāya / (1.2)
Par.?
atho sarasatvāya / (1.3)
Par.?
vaiśvadevīṃ madhyata ālabheta / (1.4)
Par.?
reto vā etan madhyato dadhāti / (1.5)
Par.?
madhyato hi reto 'niruktayā pracaranti / (1.6)
Par.?
aniruktam iva hi retaḥ / (1.7)
Par.?
yātayāmaṃ vā etasya devatāś ca brahma ca / (1.8)
Par.?
yad vaiśvadevī ca bārhaspatyā ca vaśe bhavataḥ / (1.9)
Par.?
devatānāṃ ca brahmaṇaś cāyātayāmatvāya / (1.10)
Par.?
dugdhāni vā etasya chandāṃsi yātayāmāni bhavanti / (1.11)
Par.?
chandasy eva rasaṃ dadhāti / (1.12)
Par.?
bārhaspatyām antata ālabheta / (1.13)
Par.?
brahma vai bṛhaspatiḥ / (1.14)
Par.?
brahmaṇi vā etad antato yajñasya yajamānaḥ pratitiṣṭhati / (1.15)
Par.?
yad vai yajñaḥ saṃtiṣṭhate mitro 'sya sviṣṭaṃ yuvate varuṇo duriṣṭam / (1.16)
Par.?
yan maitrāvaruṇy anūbandhyā bhavati mitreṇa vā etan mitrād yajñasya / (1.17)
Par.?
sviṣṭaṃ muñcati varuṇena varuṇād duriṣṭam / (1.18)
Par.?
ubhayata enaṃ muktvā yajamānāya prayacchati / (1.19)
Par.?
yathā vai lāṅgalenorvarāṃ prabhindanty evam ukthāmadāni yajñaṃ prabhindanti / (1.20) Par.?
yathā matyam anvavāsyaty evam eṣā yajñasya / (1.21)
Par.?
yad duṣṭutaṃ yad duḥśastaṃ yad vilomaṃ tad etayā kalpayati / (1.22)
Par.?
videvo vā ījānaḥ / (1.23)
Par.?
sadevo 'nījānaḥ / (1.24)
Par.?
ā hy anījāne devatāḥ śaṃsante / (1.25)
Par.?
yathā vā anadvān vimukto 'pakrāmaty evam ījānād devatā apakrāmanti / (1.26)
Par.?
yad āgneya udavasānīyo bhavaty agnir vai sarvā devatā devatā eva punar ālabhate / (1.27)
Par.?
aṣṭākapālo bhavati / (1.28)
Par.?
gāyatro hy agnir gāyatrachandāḥ / (1.29)
Par.?
pañcakapālaḥ kāryaḥ / (1.30)
Par.?
pāṅkto yajñaḥ / (1.31)
Par.?
yāvān eva yajñas tam ālabdha / (1.32)
Par.?
yatra vā ado 'gnau puruṣaṃ pramītam ādadhati tad enam abhi satyam / (1.33)
Par.?
sarvā enam anyā devatā jahati / (1.34)
Par.?
agnir enaṃ devatānāṃ na jahāti // (1.35)
Par.?
Duration=0.094249963760376 secs.