Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir ha vā etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam // (1) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (2) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (3) Par.?
athāgneyam ājyam // (4) Par.?
sa ha so 'bhijid eva stomaḥ // (5) Par.?
agnir eva sa // (6) Par.?
sa hīdaṃ sarvam abhyajayat // (7) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (8) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (9) Par.?
atha maitrāvaruṇam ājyam // (10) Par.?
sa ha sa viśvajid eva stomaḥ // (11) Par.?
ahorātre eva te // (12) Par.?
ahar ha vai mitraḥ // (13) Par.?
rātrir varuṇaḥ // (14) Par.?
tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ // (15) Par.?
te u ha tv evaṃvido lokaṃ nāpnutaḥ // (16) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (17) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (18) Par.?
athaindram ājyam // (19) Par.?
sa ha sa sarvajid eva stomaḥ // (20) Par.?
indra eva sa // (21) Par.?
sa hīdaṃ sarvam ajayat // (22) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (23) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (24) Par.?
athaindrāgnam ājyam // (25) Par.?
sa ha sa udbhid eva stomaḥ // (26) Par.?
indrāgnī eva tau // (27) Par.?
tau hīdaṃ sarvam ājisṛtyāyām udabhinttām // (28) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (29) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (30) Par.?
Duration=0.078316926956177 secs.