Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgneyam aṣṭākapālaṃ nirvaped aindraṃ pañcakapālam // (1) Par.?
dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati // (2) Par.?
aryamṇe carur bhavati // (3) Par.?
ṛddhyā evāgneyaḥ // (4) Par.?
aindraḥ pañcakapālaḥ // (5) Par.?
pāṅkto yajñaḥ // (6) Par.?
paṅktī yājyānuvākye // (7) Par.?
pāṅktāḥ paśavaḥ // (8) Par.?
pāṅktaḥ puruṣaḥ // (9) Par.?
yāvān eva puruṣas tam āpnoti // (10) Par.?
sa sarvo bhūtvā paśūn āpnoti // (11) Par.?
paśava iva hy etat saṃsṛṣṭam // (12) Par.?
atho yāvanta eva paśavas tān asmai saṃsṛjati // (13) Par.?
tad āhuḥ // (14) Par.?
aindra ekādaśakapālaḥ kāryā iti // (15) Par.?
aindrā hi paśavaḥ // (16) Par.?
atho āhuḥ // (17) Par.?
prājāpatyaṃ kāryam iti // (18) Par.?
prājāpatyā hi paśavaḥ // (19) Par.?
prajāpatiḥ paśūnāṃ prajanayitā // (20) Par.?
tam eva bhāgadheyenopāsarat // (21) Par.?
so 'smai paśūn prajanayati // (22) Par.?
athaiṣo 'ryamṇe caruḥ // (23) Par.?
yo dadāti so 'ryamā // (24) Par.?
dānam aryamā // (25) Par.?
dānakāmā asmai prajā bhavanti // (26) Par.?
agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam // (27) Par.?
cakṣuṣkāmaṃ yājayet // (28) Par.?
agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā // (29) Par.?
etau vai cakṣuṣaḥ pradātārau // (30) Par.?
tā eva bhāgadheyenopāsarat // (31) Par.?
tā asmai cakṣuḥ prayacchataḥ // (32) Par.?
samānaṃ vai cakṣur dvedhā tu // (33) Par.?
yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti // (34) Par.?
yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt // (35) Par.?
atha yac carur antarā bhavati tasmād idam antarā // (36) Par.?
cakṣuṣor vidhṛtyai // (37) Par.?
śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti // (38) Par.?
evam iva hy asā ādityaḥ // (39) Par.?
samṛddhyai // (40) Par.?
payasi bhavati // (41) Par.?
payo vai ghṛtam // (42) Par.?
payaś cakṣuḥ // (43) Par.?
payasaivāsmai payaś cakṣur dadhāti // (44) Par.?
saurībhir ādadhāti // (45) Par.?
cakṣur asmin dadhāti // (46) Par.?
Duration=0.3503360748291 secs.