UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13994
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgneyam aṣṭākapālaṃ nirvaped aindraṃ pañcakapālam // (1)
Par.?
dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati // (2)
Par.?
aryamṇe carur bhavati // (3)
Par.?
ṛddhyā evāgneyaḥ // (4)
Par.?
aindraḥ pañcakapālaḥ // (5)
Par.?
pāṅkto yajñaḥ // (6)
Par.?
paṅktī yājyānuvākye // (7)
Par.?
pāṅktāḥ paśavaḥ // (8)
Par.?
pāṅktaḥ puruṣaḥ // (9)
Par.?
yāvān eva puruṣas tam āpnoti // (10)
Par.?
sa sarvo bhūtvā paśūn āpnoti // (11)
Par.?
paśava iva hy etat saṃsṛṣṭam // (12)
Par.?
atho yāvanta eva paśavas tān asmai saṃsṛjati // (13)
Par.?
aindra ekādaśakapālaḥ kāryā iti // (15)
Par.?
aindrā hi paśavaḥ // (16) Par.?
prājāpatyaṃ kāryam iti // (18)
Par.?
prājāpatyā hi paśavaḥ // (19)
Par.?
prajāpatiḥ paśūnāṃ prajanayitā // (20)
Par.?
tam eva bhāgadheyenopāsarat // (21)
Par.?
so 'smai paśūn prajanayati // (22)
Par.?
athaiṣo 'ryamṇe caruḥ // (23)
Par.?
yo dadāti so 'ryamā // (24)
Par.?
dānam aryamā // (25)
Par.?
dānakāmā asmai prajā bhavanti // (26)
Par.?
agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam // (27)
Par.?
cakṣuṣkāmaṃ yājayet // (28)
Par.?
agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā // (29)
Par.?
etau vai cakṣuṣaḥ pradātārau // (30)
Par.?
tā eva bhāgadheyenopāsarat // (31)
Par.?
tā asmai cakṣuḥ prayacchataḥ // (32)
Par.?
samānaṃ vai cakṣur dvedhā tu // (33)
Par.?
yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti // (34)
Par.?
yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt // (35)
Par.?
atha yac carur antarā bhavati tasmād idam antarā // (36)
Par.?
cakṣuṣor vidhṛtyai // (37)
Par.?
śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti // (38)
Par.?
evam iva hy asā ādityaḥ // (39)
Par.?
payasi bhavati // (41)
Par.?
payo vai ghṛtam // (42)
Par.?
payaś cakṣuḥ // (43)
Par.?
payasaivāsmai payaś cakṣur dadhāti // (44)
Par.?
saurībhir ādadhāti // (45)
Par.?
cakṣur asmin dadhāti // (46)
Par.?
Duration=0.20082211494446 secs.