Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mādhyaṃdinaḥ pavamānaḥ // (1) Par.?
sa ha sa dhanajid eva stomaḥ // (2) Par.?
vāyur eva sa // (3) Par.?
sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat // (4) Par.?
tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda // (5) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (6) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (7) Par.?
rathantaraṃ vā bṛhad vā pṛṣṭham // (8) Par.?
sa ha sa śrīr eva stomaḥ // (9) Par.?
śrīr hi pṛṣṭham // (10) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (11) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (12) Par.?
atha vāmadevyam // (13) Par.?
sa ha sa śāntir eva stomaḥ // (14) Par.?
āpa eva tāḥ // (15) Par.?
yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ // (16) Par.?
ubhā u ha vā etau vaiśvānarau yan nidāghaś ca śiśiraś ca // (17) Par.?
tad yad antareṇa varṣā vyavahitāś śāntyā eva // (18) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (19) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (20) Par.?
atha naudhasaṃ vā śyaitaṃ vā brahmasāma // (21) Par.?
sa ha sa sarvacchandā eva stomaḥ // (22) Par.?
brahmaiva tat // (23) Par.?
brahma hi sarvāṇi chandāṃsi // (24) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (25) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (26) Par.?
atha kāleyam // (27) Par.?
sa ha sa rasa eva stomaḥ // (28) Par.?
annam eva tat // (29) Par.?
sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda // (30) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (31) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (32) Par.?
athārbhavaḥ pavamānaḥ // (33) Par.?
sa ha so 'sita eva stomaḥ // (34) Par.?
diśa eva tāḥ // (35) Par.?
diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya // (36) Par.?
na hainaṃ pāpmā sinoti ya evaṃ veda // (37) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (38) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (39) Par.?
atha yajñāyajñīyam // (40) Par.?
sa ha sa nāka eva stomaḥ // (41) Par.?
āditya eva saḥ // (42) Par.?
eṣa hi na kasmai canākam udayati // (43) Par.?
sa ha saiva devatā bhūtvaitam āstāvam āsīdati // (44) Par.?
yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ // (45) Par.?
etaddha vai stomendriyam // (46) Par.?
ete ha vai stomānām indriyāvantaḥ // (47) Par.?
indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda // (48) Par.?
Duration=0.10383296012878 secs.