Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vāvedam agra āsīt // (1) Par.?
so 'kāmayatāham evedaṃ sarvaṃ syām // (2) Par.?
aham idaṃ sarvam abhibhaveyam iti // (3) Par.?
so 'gnir eva bhūtvā pṛtanā asahata // (4) Par.?
bhūmir bhūtvā bhūtaṃ bhavyam abhavat // (5) Par.?
āpo bhūtvā sarvam āpnot // (6) Par.?
mano bhūtvā sarvam amanuta // (7) Par.?
vāg bhūtvā sarvaṃ vyabhavat // (8) Par.?
cakṣur bhūtvā sarvaṃ vyapaśyat // (9) Par.?
śrotraṃ bhūtvā sarvam aśṛṇot // (10) Par.?
vāyur bhūtvā prajānāṃ prāṇo 'bhavat // (11) Par.?
antarikṣaṃ bhūtvā divam astabhnot // (12) Par.?
dyaur bhūtvā sarvam anuvyabhavat // (13) Par.?
virāḍ bhūtvādityo 'bhavat // (14) Par.?
kāmo bhūtvānanto 'bhavat // (15) Par.?
ananto bhūtvā mṛtyur abhavat // (16) Par.?
saṃvatsaro bhūtvā nādasyat // (17) Par.?
na ha dasyati ya evaṃ veda // (18) Par.?
candramā bhūtvārdhamāsān paryagṛhṇāt // (19) Par.?
parjanyo bhūtvā prajānāṃ janitram abhavat // (20) Par.?
yajño bhūtvā devān bibharti // (21) Par.?
tā asyemāḥ prajāḥ sṛṣṭā na samajānata // (22) Par.?
tā nāma bhūtvānuprāviśat // (23) Par.?
tā etā nāmnā saṃjānate 'sau vā ayam amuṣya putra iti // (24) Par.?
sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam // (25) Par.?
Duration=0.04787015914917 secs.