Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
retasyāṃ gāyati // (1) Par.?
reto vai retasyā // (2) Par.?
retasaḥ saṃtatyā avyavacchedāya // (3) Par.?
ahiṃkṛtāṃ gāyati // (4) Par.?
vajro vai hiṃkāraḥ // (5) Par.?
yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt // (6) Par.?
sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet // (7) Par.?
ekaṃ hi tad ahaḥ // (8) Par.?
yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet // (9) Par.?
prāyaṇaṃ hi tayor anyatarat // (10) Par.?
udayanam anyatarat // (11) Par.?
yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti // (12) Par.?
taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet // (13) Par.?
saṃvatsaraṃ vai siktam abhikriyate // (14) Par.?
retasa evābhikṛtyā iti // (15) Par.?
tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati // (16) Par.?
atha yat tat sicyate 'muyaiva tat parāsicyata iti // (17) Par.?
tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet // (18) Par.?
atho annaṃ vai hiṃkāraḥ // (19) Par.?
annena vai garbho 'bhivardhate // (20) Par.?
abhivṛddhyā eveti // (21) Par.?
tām udayane gāyet // (22) Par.?
yat prāyaṇaṃ tad udayanam asat // (23) Par.?
Duration=0.040892124176025 secs.