Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres in sacrifice, Vedic metres, prosody, agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā haitā gaḍūnā ārkṣākāyaṇaḥ śālāvatya āruṇer adhijage // (1) Par.?
tā etā āruṇīyā dhuraḥ // (2) Par.?
tad āhuḥ kiṃ chando retasyeti // (3) Par.?
bṛhatīti brūyāt // (4) Par.?
kathaṃ bṛhatīti // (5) Par.?
mano hi retasyeti brūyan // (6) Par.?
no manaso barhīyaḥ kiṃcanāsti // (7) Par.?
atho sarve prāṇā mano 'bhisaṃpannāḥ // (8) Par.?
sarvāṇi chandāṃsi bṛhatīm abhisaṃpannāni // (9) Par.?
tasmād bṛhatī retasyeti // (10) Par.?
sā kena vṛddhety āhuḥ // (11) Par.?
vṛddhā teneti brūyād yad retasyā // (12) Par.?
retaso hīdaṃ sarvaṃ vṛddhaṃ // (13) Par.?
vṛddhā tena yan manaḥ // (14) Par.?
vṛddhā tena yac candramā eṣā devateti // (15) Par.?
sā haiṣā candramā eva yad retasyā // (16) Par.?
sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ // (17) Par.?
taṃ sarve devā upajīvanti // (18) Par.?
tasmād āhuḥ soma eva rājā brahma // (19) Par.?
sarve hy enaṃ devā upajīvantīti // (20) Par.?
sā haiṣā brahmaiva yad retasyā // (21) Par.?
brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute // (22) Par.?
Duration=0.051105976104736 secs.