Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te ṣaḍ ṛtavaḥ // (1) Par.?
ṣaḍḍhura etā devatāḥ // (2) Par.?
etābhis tad devā asurān adhūrvan // (3) Par.?
yad adhūrvaṃs tasmāddhuro 'bhavan // (4) Par.?
etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda // (5) Par.?
etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati // (6) Par.?
tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti // (7) Par.?
tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti // (8) Par.?
yato vai garbhāḥ prasāryante 'tha jāyante // (9) Par.?
tasmād eṣā gāyatram eva prasṛtā geyeti // (10) Par.?
tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti // (11) Par.?
taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ // (12) Par.?
tenaiva naḥ saṃgītā bhavantīti // (13) Par.?
tenājyeṣv ādriyante na pavamānayoḥ // (14) Par.?
atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti // (15) Par.?
jagatīṃ hotur ājye // (16) Par.?
jāgato hi hotā // (17) Par.?
Duration=0.079373121261597 secs.