Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saiṣā bhavaty agna ā yāhi vītaya iti // (1) Par.?
gāyatrīṃ maitrāvaruṇasya // (2) Par.?
gāyatro hi maitrāvaruṇaḥ // (3) Par.?
saiṣā bhavaty ā no mitrāvaruṇeti // (4) Par.?
triṣṭubhaṃ brāhmaṇācchaṃsinaḥ // (5) Par.?
traiṣṭubho hi brāhmaṇācchaṃsī // (6) Par.?
saiṣā bhavaty ā yāhi suṣumā hi ta iti // (7) Par.?
anuṣṭubham acchāvākasya // (8) Par.?
ānuṣṭubho hy acchāvākaḥ // (9) Par.?
saiṣā bhavatīndrāgnī ā gataṃ sutam iti // (10) Par.?
tad u hātraiva yathārūpaṃ gītā bhavanti // (11) Par.?
atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti // (12) Par.?
idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati // (13) Par.?
atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati // (14) Par.?
tā asyāyatanavatīr gītā bhavanti // (15) Par.?
atraivaitāḥ saṃgītā bhavanti // (16) Par.?
Duration=0.056816101074219 secs.