Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nirbādhāpastambhau // (1) Par.?
sāmno hiṃkriyamāṇa etāṃ diśaṃ yaṃ dviṣyāt taṃ manasā nirbādheta // (2) Par.?
tata eva sa parābhavati // (3) Par.?
pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt // (4) Par.?
tata u eva sa parābhavati // (5) Par.?
atho trayaḥ sāmnaḥ svargās trayo nārakāḥ // (6) Par.?
prastute purādeḥ sa nārakaḥ // (7) Par.?
tad dviṣantaṃ bhrātṛvyaṃ pātayitvā ādiḥ svargo lokas tasminn ātmānaṃ dadhyāt // (8) Par.?
pratihṛte puropadravāt sa nārakaḥ // (9) Par.?
tad dviṣantaṃ bhrātṛvyaṃ pātayitvā upadravaḥ svargo lokas tasminn ātmānaṃ dadhyāt // (10) Par.?
upadrute purā nidhanāt sa nārakaḥ // (11) Par.?
tad dviṣantaṃ bhrātṛvyaṃ pātayitvā nidhanaṃ svargo lokas tasminn ātmānaṃ dadhyāt // (12) Par.?
tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt // (13) Par.?
svarga eṣa lokaḥ // (14) Par.?
kas tasmin dviṣantaṃ bhrātṛvyam ābhajet // (15) Par.?
prastuta eva purādeḥ sa evaiko nārakaḥ // (16) Par.?
tad dviṣantaṃ bhrātṛvyaṃ pātayitvā sarvasminn eva sāmann ātmānaṃ dadhyāt // (17) Par.?
atho yajamānam // (18) Par.?
so 'pahatya pāpmānaṃ svargaṃ lokam eti // (19) Par.?
etat tad yat kṛtvā śreyān manyata iti // (20) Par.?
Duration=0.071485996246338 secs.