Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat pūrṇamukhenāpradhūnvan kṣipraṃ gāyet // (1) Par.?
śrīr eṣā yad rathantaram // (2) Par.?
śriyam etad ātman dhatte // (3) Par.?
atho agnir eṣa yad rathantaram // (4) Par.?
tasmāt kṣipraṃ mumukṣitavyam // (5) Par.?
yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante // (6) Par.?
yatropadhūnvann eti kṣipraṃ tatrauṣadhayaḥ prajāyante // (7) Par.?
kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt // (8) Par.?
paśavo vā iḍā // (9) Par.?
āyatanaṃ rathantaram // (10) Par.?
āyatana eva tad etān paśūn pratiṣṭhāpayati // (11) Par.?
taddhaitad eka ekarūpam eva bhā bhā iti stobhanti // (12) Par.?
asau vā ādityo bhā iti // (13) Par.?
tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam // (14) Par.?
bhago vā asau // (15) Par.?
bhid iyam // (16) Par.?
pumān vā asau // (17) Par.?
strīyam // (18) Par.?
yadā vā asau varṣaty atheyaṃ prajāyate // (19) Par.?
yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate // (20) Par.?
tasmād abhubhābhibhabhebhabha ity eva mithunaṃ prajananaṃ stobdhavyam // (21) Par.?
yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya // (22) Par.?
Duration=0.048041105270386 secs.