UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14051
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya // (1)
Par.?
yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva // (2)
Par.?
tasmin vā avadetām // (3)
Par.?
seyam asyā adhy ūrdhvā vāg avadat // (4)
Par.?
ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ // (5)
Par.?
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti // (6)
Par.?
satyam āhety abravīt // (7)
Par.?
dve eva tṛtīye āhartur ekaṃ pratigrahītur iti // (8)
Par.?
tau vai tatraivātiṣṭhetām // (9)
Par.?
tasmād aindrāvaiṣṇavam // (10)
Par.?
trirātrasya vā upepsāyai traidhātavyāhriyate // (11)
Par.?
yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe // (12)
Par.?
tasmād āhuḥ // (13)
Par.?
sahasradakṣiṇeti // (14)
Par.?
uṣṇihākakubhā anvāha // (15)
Par.?
gāyatrī vā uṣṇihā // (16)
Par.?
atha yāny etāni catvāry akṣarāṇy ṛcy adhi // (17)
Par.?
catuṣpādo vā ete paśavaḥ // (18)
Par.?
yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi // (19)
Par.?
prāṇo vai gāyatrī // (20)
Par.?
prāṇena paśavo yatāḥ // (21)
Par.?
yad uṣṇihākakubhā anvāha paśūnāṃ yatyai // (22)
Par.?
agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ // (23)
Par.?
tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti // (24)
Par.?
paridadhāti // (25)
Par.?
atho rūpatāyā eva // (27)
Par.?
yaj jagatyā paridadhyād antaṃ gacchet // (28) Par.?
atha yat triṣṭubhā paridadhāti nāntaṃ gacchati // (29)
Par.?
ojo vai vīryaṃ triṣṭup // (30)
Par.?
ojasy eva vīrye pratitiṣṭhati // (31)
Par.?
Duration=0.19748711585999 secs.