Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ // (1) Par.?
tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti // (2) Par.?
agnir eṣa yad rathantaram // (3) Par.?
agnir vai mṛtyuḥ // (4) Par.?
sa yo 'nyatrākṣarebhyaḥ stobdhi sa evodgātā yajamānaṃ mṛtyor āsye 'pyasyati // (5) Par.?
atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati // (6) Par.?
atho samudra eṣa yad rathantaram // (7) Par.?
atha yo 'nyatrākṣarebhyaḥ stobdhi sa evaitaṃ samudraṃ praviśati // (8) Par.?
atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati // (9) Par.?
svardṛśam iti nirāha // (10) Par.?
yadā vai svar gacchaty athāmṛto bhavati // (11) Par.?
taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti // (12) Par.?
sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante // (13) Par.?
Duration=0.038500070571899 secs.