UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12419
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā te garbho yonim etu pumān bāṇa iveṣudhim / (1.1)
Par.?
ā vīro atra jāyatāṃ putras te daśamāsyaḥ // (1.2)
Par.?
karomi te prājāpatyam ā garbho yonim etu te / (2.1)
Par.?
anūnaḥ pūrṇo jāyatām anandhośroṇopiśācadhītaḥ // (2.2) Par.?
pumāṃs te putro jāyatāṃ pumān anujāyatām / (3.1)
Par.?
yāni bhadrāni bījāny ṛṣabhā janayanti naḥ // (3.2)
Par.?
tāni bhadrāṇi bījāny ṛṣabhā janayantu te / (4.1)
Par.?
tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām // (4.2)
Par.?
yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau / (5.1)
Par.?
tais tvaṃ putrān vindasva sā prasūr dhenukā bhava // (5.2)
Par.?
saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat / (6.1)
Par.?
saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya // (6.2)
Par.?
kāmaḥ samṛdhyatāṃ mahyam aparājitam eva me / (7.1)
Par.?
yaṃ kāmaṃ kāmaye deva tam me vāyo samardhaya // (7.2)
Par.?
Duration=0.023648977279663 secs.