UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14386
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ // (1)
Par.?
yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ // (2)
Par.?
vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane // (3)
Par.?
sa cej jīvann āgacchet kathaṃ vā proṣyāgatāya yathākāryaṃ karmāṇi kuryāt // (4)
Par.?
sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam // (5)
Par.?
iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt // (6)
Par.?
sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati // (7) Par.?
jarāmaryaṃ vā etat sattraṃ yad agnihotram // (8)
Par.?
iti ha śrutir bhavati // (9)
Par.?
Duration=0.052733182907104 secs.