Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye // (1) Par.?
saṃśīrṇam ivaitac chandaḥ // (2) Par.?
puruṣacchandasaṃ hy uṣṇikkakubhau // (3) Par.?
taddha śamastomī bālākiḥ sāyakaṃ jānaśruteyam antevāsinam udgāpayan svayajñe 'nuvyājahāra // (4) Par.?
tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti // (5) Par.?
atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ // (6) Par.?
tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra // (7) Par.?
sa hovācātha kathaṃ gāyed iti // (8) Par.?
tasmai haitad uvācāsṛg ity eva na nirdyotayet // (9) Par.?
ho ity eva gāyet // (10) Par.?
no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet // (11) Par.?
yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt // (12) Par.?
dṛṃhyām eva nirdyotayet // (13) Par.?
dṛṃhīmān iti vai praśaṃsanti // (14) Par.?
athaitac chyāvāśvam // (15) Par.?
aiho vā ehi yā ity evaite gāyanti // (16) Par.?
vāg eṣā // (17) Par.?
vāg anuṣṭup // (18) Par.?
vācy etad vācā pratitiṣṭhāmeti // (19) Par.?
taddha tathā gāyantaṃ brahmadattaṃ caikitāneyaṃ gaḍūnā ārkṣākāyaṇo 'nuvyājahāra // (20) Par.?
tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti // (21) Par.?
tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti // (22) Par.?
atha ha brahmadattaṃ caikitāneyaṃ brahmadattaḥ prāsenajitaḥ // (23) Par.?
Duration=0.057338953018188 secs.