Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kausalyo rājā puro dadhe // (1) Par.?
tasya ha putraḥ prācyavad babhāṣe // (2) Par.?
sa hovāca pramayo vā ayam // (3) Par.?
yuktam eva punar yāsyāmīti // (4) Par.?
sa ha prayayau // (5) Par.?
atha hāsya jaimavaṃ sajātaṃ vailūnaya āninyire // (6) Par.?
teṣāṃ ha samitim ājagāma // (7) Par.?
sa ha sa tṛṇebhyo 'nūttasthau // (8) Par.?
utpatati ha sma purā // (9) Par.?
taṃ ha bahu pradāya babādhe // (10) Par.?
tau samājagmatuḥ // (11) Par.?
sa hovācetthaṃ ced idam abhūt // (12) Par.?
ehīdaṃ saṃprabravāvahā iti // (13) Par.?
sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan // (14) Par.?
taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan // (15) Par.?
hīna ivaiṣa yaḥ sajātaḥ // (16) Par.?
sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti // (17) Par.?
tasmai haitad uvāco ho i yā ity eva gāyet // (18) Par.?
o ho vai nāmendraḥ // (19) Par.?
ya evāsau tapaty eṣa evendraḥ // (20) Par.?
sa u eva yas tasya sarve devā anuvartmānaḥ // (21) Par.?
sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti // (22) Par.?
Duration=0.052856922149658 secs.