Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitad āndhīgavaṃ madhyenidhanaṃ pratiṣṭhāyai // (1) Par.?
tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste // (2) Par.?
athaitasya kāvasya pañca kṛtvaḥ prarohati // (3) Par.?
pañcapadā vai paṅktiḥ // (4) Par.?
pāṅktāḥ paśavaḥ // (5) Par.?
paśavo jagatī // (6) Par.?
tān etān paśuṣu paśūn vitanoti // (7) Par.?
tat paśavyam iti ha smāha sucittaś śailanaḥ // (8) Par.?
sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti // (9) Par.?
tantir iti ha smaitad gītam ācaṣṭe // (10) Par.?
atho svargasya lokasya vyāptir iti // (11) Par.?
iyaṃ vai gāyatrī // (12) Par.?
antarikṣaṃ triṣṭup // (13) Par.?
asau jagatī // (14) Par.?
tat tṛtīyena praroheṇa svargaṃ lokam ārohati // (15) Par.?
tat paśavyaṃ svargyam iti ha smāha // (16) Par.?
etāv ubhau kāmāv upāpnoti // (17) Par.?
Duration=0.029299020767212 secs.