Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe // (1) Par.?
yajñāyajñīyaṃ vāva yajñasyodhaḥ // (2) Par.?
tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca // (3) Par.?
tad gāyatram iva prastuyāt // (4) Par.?
rathantarasyeva stobhān stobhet // (5) Par.?
bṛhata iva rohān rohet // (6) Par.?
hiṃkāro vāmadevyam // (7) Par.?
svayam eva yajñāyajñīyam // (8) Par.?
etad vai yajñaṃ yajamāno duhe // (9) Par.?
sa heṣṭvaiva śreyān bhavati // (10) Par.?
tasya daśa kṛtvaḥ prarohati // (11) Par.?
ṣaṭ kṛtvaḥ pūrvayoḥ // (12) Par.?
catur uttamāyai // (13) Par.?
te daśa prarohāḥ sampadyante // (14) Par.?
daśākṣarā virāṭ // (15) Par.?
annaṃ virāṭ // (16) Par.?
ya evāsau tapaty eṣa eva virāṭ // (17) Par.?
etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti // (18) Par.?
athokthāni channamiśrāṇīva gāyet // (19) Par.?
ahno hy ukthāni // (20) Par.?
atha rātrim āvir eva gāyet // (21) Par.?
channeva hi rātriḥ // (22) Par.?
tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti // (23) Par.?
ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti // (24) Par.?
āvir vā ahaḥ // (25) Par.?
tasmin yac channaṃ gāyati mithunam eva tat prajananaṃ dadhāti // (26) Par.?
channā vai rātriḥ // (27) Par.?
tāṃ yad āvir gāyati yathā tamasi jyotir dadhyāt tādṛk tat // (28) Par.?
tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim // (29) Par.?
Duration=0.070373058319092 secs.