Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt // (1) Par.?
pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte // (2) Par.?
chandāṃsi vai sarvā devatāḥ // (3) Par.?
sarvā evaiṣāṃ devatā vṛñjate // (4) Par.?
pūrvo vasatīvarīr jigrahayiṣet // (5) Par.?
etā vai sarvā devatā yad vasatīvaryaḥ // (6) Par.?
sarvā evaiṣāṃ devatā vṛñjate // (7) Par.?
suṣamiddhe hotavyam // (8) Par.?
agnir vai sarvā devatāḥ // (9) Par.?
sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai // (10) Par.?
āgnīdhre hotavyam // (11) Par.?
saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt // (12) Par.?
saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt // (13) Par.?
saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt // (14) Par.?
chandobhir vai devā asurān abhyabhavan // (15) Par.?
sapatnāyantīvaite ye saṃsunvanti // (16) Par.?
chandobhir evainān abhibhavanti // (17) Par.?
prajāpater ṛgbhir hotavyam // (18) Par.?
prajāpatir vai sarvā devatāḥ // (19) Par.?
sarvā evaiṣāṃ devatā vṛñjate // (20) Par.?
Duration=0.056742906570435 secs.