Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti // (1) Par.?
yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti // (2) Par.?
yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti // (3) Par.?
evamāyatanā vā ṛtvijaḥ // (4) Par.?
adhvaryuḥ prathamo yujyate // (5) Par.?
tasya prātassavanam āyatanam // (6) Par.?
atha hotā // (7) Par.?
tasya mādhyaṃdinaṃ savanam āyatanam // (8) Par.?
athodgātā // (9) Par.?
tasya tṛtīyasavanam āyatanam // (10) Par.?
yathāyatanam evainān spṛṇvate // (11) Par.?
yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti // (12) Par.?
yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ // (13) Par.?
ubhe bṛhadrathantare bhavataḥ // (14) Par.?
indrasya vā etau harī yad ubhe bṛhadrathantare // (15) Par.?
yajño devarathaḥ // (16) Par.?
indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati // (17) Par.?
idaṃ vai rathantaram // (18) Par.?
ado bṛhat // (19) Par.?
asmād amuṣmād adyaśvāt mithunād evainān antaryanti // (20) Par.?
Duration=0.033834934234619 secs.