Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ // (1) Par.?
samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante // (2) Par.?
tenaivainaṃ niravadayante // (3) Par.?
etad anyat kuryuḥ // (4) Par.?
abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran // (5) Par.?
arbudasyargbhiḥ stuvate // (6) Par.?
arbudo vai sarpaḥ // (7) Par.?
etābhir mṛtāṃ tvacam apāhata // (8) Par.?
mriyanta iva vā ete ye mṛtāya kurvantīti // (9) Par.?
mṛtām evaitābhis tvacam apaghnate // (10) Par.?
tisṛṣu stuvanti // (11) Par.?
tṛtīyo vā itaḥ pitṛlokaḥ // (12) Par.?
pitṛlokam evainaṃ gamayanti // (13) Par.?
parācīṣu stuvanti // (14) Par.?
parāñcam evainaṃ tad amuṃ lokaṃ gamayanti // (15) Par.?
yāmaṃ sāma bhavati // (16) Par.?
yamalokam evainaṃ gamayanti // (17) Par.?
aprastutam apratihṛtaṃ sāma bhavati // (18) Par.?
prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ // (19) Par.?
tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti // (20) Par.?
stutam anuśaṃsanty etā ṛco 'nubruvanto dakṣiṇān ūrūn upāghnānāḥ // (21) Par.?
trir apasalī mārjālīyaṃ paryāyanti // (22) Par.?
amuṣminn evainaṃ tal loke nidhuvate // (23) Par.?
abhy enam amuṣmin loke vāyuḥ pavate // (24) Par.?
tad āhur yanti vā ete patho ye mṛtāya kurvantīti // (25) Par.?
Duration=0.038877010345459 secs.